A 390-16 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 390/16
Title: Meghadūta
Dimensions: 27.2 x 9.7 cm x 29 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks:


Reel No. A 390-16 Inventory No. 38237

Title Meghadūtaṭīkā

Author Cāritrabarddhana

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.2 x 9.7 cm

Folios 29

Lines per Folio 10

Foliation figures in the both middle margin and marginal title me.ṭī. is situated on the upper left-hand margin of the verso

Scribe Rāmeśvarabhaṭṭa?

Date of Copying ŚS 1460

Place of Deposit NAK

Accession No. 1/1452

Manuscript Features

On the exposure 2 is written śrīgaṇēśāya namaḥ || || natvā padmāvatīpādapadmaṃ samaṃ śriyāmahaṃ |

Few folios are faded and illegible.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

natvā padmāvatīpādapadmaṃ samaṃ śriyām ahaṃ |

meghadūtākhyakāvyasya kurve ṭīkāṃ yathāmati | 

evaṃ dvi kila sūyate sama(2)sta praśastakharvāsiṃbīprasaram abhilaṣyamāṇe bhaibhavas tatra bhavānīvallabhasakhā nikhilakinnarapravarottamāṅgaśekharīkṛtavita(3)taśāsanaḥ kaṭācit (!) kam api kanakakamalarakṣādhyakṣaṃ samādideśa  | (fol. 1v1–3)

End

sopi kuvero ja[la]dakathitāṃ vārtām śrutvā sadayodayāhṛdaya (!) san astaṃgato kopo yasya sa tādṛśa (!) sadyas tatkṣaṇaṃ śāpasyāṃtaṃ (vidhāya) (6) kṛtvā vigalitaśucau viracitāni maṃgalāni śubhāni yābhyāṃ tau hṛṣṭaṃ cittaṃ yayaus tau daṃpatī saṃyojya paścāc chāpāvasāne iṣṭān bhogā(7)n bhojayāmāsa | śaśvat punaḥ punaḥ a(‥ ‥ ‥)m iti yāvat || 117 || (fol. 29v5–7)

Colophon

iti śrīcaritravardhanaviracitā meghadūtākhyakāvyaṭīkā saṃpūrṇā (8) || || || śubham astu || || samāptaḥ || 

nabhorasābdhyaikamite śakebde

saṃvatsare caiva parābhaākye

ṛtau śarannāmni karāhvayetho

sadosvije (9) māsi ca somavāre|| 1 ||

ādimāyāṃ tithau caiva site pakṣe ca vaidhṛtau

prayoga likhitaṃ hyetat jo(ga)devasya sūnunā || 2 ||

...(10) (fol. 29v7–10)

Microfilm Details

Reel No. A 390/16

Date of Filming 13-07-1972

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exp.3

Catalogued by JU/MS

Date 11-09-2006

Bibliography